B 112-8 Pañcarakṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 112/8
Title: Pañcarakṣā
Dimensions: 29.5 x 8.5 cm x -1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/7936
Remarks:
Reel No. B 112-8
Inventory No.: 51809
Title Pañcarakṣā
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, damaged and disordered
Size 23.0 x 7.5 cm
Binding Hole one in centre left, one in centre right
Folios 61
Lines per Folio 5
Foliation figures appears irregularly in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/7936
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavatyai āryamahāsāhasraprama‥nyai ||
evam mayā śrutam ekasmin samye bhagavān rājagṛhe viharati sma || gṛddhakūṭe parvate dakṣiṇapārśve buddhagocare ///bṛkṣaprabhāse vanakhaṇḍe mahatā bikṣusaṃghena sārdham abdatrayodaśabhi[r] ///[bhikṣuśa]taiḥ | tadyathā āyuṣmatā ca sāriputreṇa āyuṣmatā ca mahāmauṃgalyāyanena | āyuṣmatā ca mahākāśyapena āyuṣmatā ca gayākāśyapena || (exp. 63t1–5)
End
kṛtvā khadirabadarā†śvi† prajvālya puṣpāvakīrṇāṃ dharaṇīṃ kṛtvā dvāraśānnaśobhanāṃ nānā gandhapradhūpitāṃ kṛtvā sarvabījāṇi(!) sarpiṣā mukṣa(!)yitvā caturdiśaṃ prakṣiptavyāni ||‥ ‥ ‥ prakṣipta (exp. 2:3–5)
Colophon
Microfilm Details
Reel No. B 112/8
Date of Filming Not indicated
Exposures 64
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 02-12-2008
Bibliography