B 112-8 Pañcarakṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/8
Title: Pañcarakṣā
Dimensions: 29.5 x 8.5 cm x -1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/7936
Remarks:


Reel No. B 112-8

Inventory No.: 51809

Title Pañcarakṣā

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged and disordered

Size 23.0 x 7.5 cm

Binding Hole one in centre left, one in centre right

Folios 61

Lines per Folio 5

Foliation figures appears irregularly in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7936

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavatyai āryamahāsāhasraprama‥nyai ||

evam mayā śrutam ekasmin samye bhagavān rājagṛhe viharati sma || gṛddhakūṭe parvate dakṣiṇapārśve buddhagocare ///bṛkṣaprabhāse vanakhaṇḍe mahatā bikṣusaṃghena sārdham abdatrayodaśabhi[r] ///[bhikṣuśa]taiḥ | tadyathā āyuṣmatā ca sāriputreṇa āyuṣmatā ca mahāmauṃgalyāyanena | āyuṣmatā ca mahākāśyapena āyuṣmatā ca gayākāśyapena || (exp. 63t1–5)

End

kṛtvā khadirabadarā†śvi† prajvālya puṣpāvakīrṇāṃ dharaṇīṃ kṛtvā dvāraśānnaśobhanāṃ nānā gandhapradhūpitāṃ kṛtvā sarvabījāṇi(!) sarpiṣā mukṣa(!)yitvā caturdiśaṃ prakṣiptavyāni ||‥ ‥ ‥ prakṣipta (exp. 2:3–5)

Colophon

Microfilm Details

Reel No. B 112/8

Date of Filming Not indicated

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-12-2008

Bibliography